मुखपुटम्

विकिसूक्तिः तः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

गुरुवासरः, मार्च् २८, २०२४; समयः- १४:५८ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

धियो यो नः प्रचोदयात् ॥ (यजुर्वेदः ३-३५)

अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु ।








इयं नः गीर्वाणी...

संस्कृतस्य अभिवृद्धिः राष्ट्रस्य शक्तिम् ऎक्यं च वर्धयति । संस्कृतेः आधारभूता संस्कृतभाषा विज्ञान- तत्त्वज्ञान- साहित्यादीनाम् आकरः अस्ति । संस्कृतस्थाः वैज्ञानिकविषयाः प्रादेशिकभाषाभिः अनूदिताः चेत् विश्वस्य एव हितं भवेत् । संस्कृतोन्नत्यर्थं शासनेन समाजेन चापि विशेषप्रयत्नाः करणीयाः ।
- शङ्करदयालशर्मा






हे चतुर, वद उत्तरम् !

का कान्ता कालियारातेः पुनरर्थे किमव्ययम् ।
किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम् ॥

विष्णोः पत्नी का ?(मा - लक्ष्मीः) 'पुनः' इत्यस्मिन् अर्थे उपयुज्यमानम् अव्ययं किम् ? 'तु' सर्वे देवाः कां देवतां वन्दन्ते ? (लिङ्गम्) सुन्दरं फलं किम् ? एकेन पदेन उत्तरतु । (बीजपूरफलम्)

उत्तरम्

मातुलिङ्गम्







चाटुचणकः

मृता मोहमयी माता जातो ज्ञानमयः सुतः ।
आशौचं वर्तते नित्यं कथं सन्ध्यामुपास्महे ॥

कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - ‘‘किं भवान् सन्ध्यावन्दनं न करोति ?’’ इति । ‘‘मम आशौचम्’’ इति अवदत् सः वटुः । ‘‘भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’’ इति अपृच्छत् मित्रम् । ‘‘अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्